A 296-5 Skandapurāṇa

Template:IP

Manuscript culture infobox

Filmed in: A 296/5
Title: Skandapurāṇa
Dimensions: 34 x 17.5 cm x 217 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: SAM 1945
Acc No.: NAK 5/5642
Remarks:


Reel No. A 296-5

Inventory No. 67276

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 17.5 cm

Binding Hole

Folios 217

Lines per Folio 13

Foliation

Scribe Maheśvarānaṃda

Date of Copying SAM 1945

Place of Copying Lalitapura Nagara

Place of Deposit NAK

Accession No. 5/5642

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

ye devāḥ saṃti merau varakanakamale maṃdare ye ca yakṣāḥ ||
pātāle ye bhujaṃgās phaṇimaṇikiraṇā dhvāntasarvāndhakārāḥ ||

kailāśe strīvilāsāḥ pramuditahṛdayā ye ca vidyādharādyās
te mokṣadvārabhūtaṃ munivaravacanā(!) chrotum āyāṃtu sarve || 1 || (fol. 1v1–3)

End

śrutvā mānasakhaṃḍaṃ tu brāhmaṇāya mahātmane
gobhūhiraṇyaratnāni kaumādyānyaṃ(!) carāṇi ca ||

dadyā ratnāny anekāni samayaphalam āptaye ||
brāhmaṇān bhojayaśvā dakṣiṇābhiś ca toṣayet ||    ||

sūta uvāca ||

iti śrutvā mune rājan vā kāṃte śaunakādayaḥ ||
arcayām āsane taṃ vai yathā vibhavam ādarāt ||    || (fol. 217r6–8)

Colophon

iti śrīskaṃdapurāṇe mānasakhaṃḍe chāyākṣetramahātmyaṃ ekonaśatiśatatamo dhyāyaḥ samāptam || 179 ||    || svasti śrīsamvat 1945 sālam iti āṣāḍha kṛṣṇa 3 | etad dine idaṃ pustaka | śrīlalitāpuranagaradhivāsita śrīmahābauddhopāśaka śrīmaheśvarānaṃdena idaṃ purāṇa(!) likhitaṃ samarpitam śubham || graṃthasaṃkhyā 7700 lagītamāhetakā 16 || (fol. 217r8–11)

Microfilm Details

Reel No. A 296/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000