A 296-5 Skandapurāṇa
Manuscript culture infobox
Filmed in: A 296/5
Title: Skandapurāṇa
Dimensions: 34 x 17.5 cm x 217 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: SAM 1945
Acc No.: NAK 5/5642
Remarks:
Reel No. A 296-5
Inventory No. 67276
Title Skandapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.0 x 17.5 cm
Binding Hole
Folios 217
Lines per Folio 13
Foliation
Scribe Maheśvarānaṃda
Date of Copying SAM 1945
Place of Copying Lalitapura Nagara
Place of Deposit NAK
Accession No. 5/5642
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||
ye devāḥ saṃti merau varakanakamale maṃdare ye ca yakṣāḥ ||
pātāle ye bhujaṃgās phaṇimaṇikiraṇā dhvāntasarvāndhakārāḥ ||
kailāśe strīvilāsāḥ pramuditahṛdayā ye ca vidyādharādyās
te mokṣadvārabhūtaṃ munivaravacanā(!) chrotum āyāṃtu sarve || 1 || (fol. 1v1–3)
End
śrutvā mānasakhaṃḍaṃ tu brāhmaṇāya mahātmane
gobhūhiraṇyaratnāni kaumādyānyaṃ(!) carāṇi ca ||
dadyā ratnāny anekāni samayaphalam āptaye ||
brāhmaṇān bhojayaśvā dakṣiṇābhiś ca toṣayet || ||
sūta uvāca ||
iti śrutvā mune rājan vā kāṃte śaunakādayaḥ ||
arcayām āsane taṃ vai yathā vibhavam ādarāt || || (fol. 217r6–8)
Colophon
iti śrīskaṃdapurāṇe mānasakhaṃḍe chāyākṣetramahātmyaṃ ekonaśatiśatatamo dhyāyaḥ samāptam || 179 || || svasti śrīsamvat 1945 sālam iti āṣāḍha kṛṣṇa 3 | etad dine idaṃ pustaka | śrīlalitāpuranagaradhivāsita śrīmahābauddhopāśaka śrīmaheśvarānaṃdena idaṃ purāṇa(!) likhitaṃ samarpitam śubham || graṃthasaṃkhyā 7700 lagītamāhetakā 16 || (fol. 217r8–11)
Microfilm Details
Reel No. A 296/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000